Srimad Bhagwat Gita 6.47
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः।।6.47।।
Sanskrit Commentary By Sri Shankaracharya
।।6.47।। योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान् श्रद्दधानः सन् भजते सेवते यो माम् स मे मम युक्ततमः अतिशयेन युक्तः मतः अभिप्रेतः इति।।
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्येषष्ठोऽध्यायः।।
English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda
(The yogi who worships me with mindful dedication is alone greater than yogis who worship rudra,sun etc.).
Api, even; sarvesam yoginam, among all the yogis, among those who are immersed in meditation on Rudra, Aditya, and others; yah, he who; bhajate, adores; mam, Me; antaratmana,with his mind; madgatena, fixed on Me, concentrated on Me who am Vasudeva; and sraddhavan, with faith, becoming filled with faith; sah, he; is matah, considered; me, by Me; to be yukta-tamah, the best of the yogis, engaged in Yoga most intensely. [It has been shown thus far that Karma-yoga has monasticism as its ultimate culmination. And in the course of expounding Dhyana-yoga together with its ausxiliaries, and instructing about the means to control the mind, the Lord rules out the possibility of absolute ruin for a person fallen from Yoga. He has also stated that steadfastness in Knowledge is for a man who knows the meaning of the word tvam (thou) (in ‘Thou are That’). All these instructions amount to declaring that Liberation comes from the knowledge of the great Upanisadic saying, ‘Thou art That.’]
BG 9.25
यान्ति देवव्रता देवान् पितृ़न्यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्।। BG 9.25।।
Sanskrit Commentary By Sri Shankaracharya
।।9.25।। –,यान्ति गच्छन्ति देवव्रताः देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रताः देवान् यान्ति। पितृ़न् अग्निष्वात्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः। भूतानि विनायकमातृगणचतुर्भगिन्यादीनि यान्ति भूतेज्याः भूतानां पूजकाः। यान्ति मद्याजिनः मद्यजनशीलाः वैष्णवाः मामेव यान्ति। समाने अपि आयासे मामेव न भजन्ते अज्ञानात्? तेन ते अल्पफलभाजः भवन्ति इत्यर्थः।।न केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलम्? सुखाराधनश्च अहम्। कथम् –,
Deva worshippers attain devaas, Pitru worshippers attain Pitrus, worshippers of bhutaas attain vinayaka, Maatrugana, Chaturbhagini etc. bhutaas. Worshippers of me, the vaishnavas attain me alone. Worshippers of others, though the efforts being same, because of ignorance of the fact that I am the swami of all yagyas, do not attain me. Hence they get meagre fruits only .This is the meaning.
Adi Shankara here who says those who don’t worship him exclusively, attain lesser results. The Worshippers of Vishnu attain highest.
BG 7.21
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।7.21।।
Translation: Whichever devotee seeks to worship with faith whatever form, I make that very faith steadfast.
।यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च सन् अर्चितुंपूजयितुम् इच्छति तस्य तस्य कामिनः अचलां स्थिरां श्रद्धां तामेव विदधामिस्थिरीकरोमि।।ययैव पूर्वं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया अर्चितुम् इच्छति

लभते च ततः कामान्मयैव विहितान् हि तान्।। BG 7.22।।
Translation: 7.22 Endowed with that faith, he worships that form and thence gets the objects of his desire, granted in reality by ME ALONE.
।।7.22।। स तया मद्विहितया श्रद्धया युक्तः सन् तस्याः देवतातन्वाः राधनम्आराधनम् ईहते चेष्टते। लभते च ततः तस्याः आराधितायाः देवतातन्वाः कामान्ईप्सितान् मयैव परमेश्वरेण सर्वज्ञेन कर्मफलविभागज्ञतया विहितान् निर्मितान् तान् हियस्मात् ते भगवता विहिताः कामाः तस्मात् तान् अवश्यं लभते इत्यर्थः। हितान् इति पदच्छेदे हितत्वं कामानामुपचरितं कल्प्यम् न हि कामा हिताः कस्यचित्।।यस्मात् अन्तवत्साधनव्यापारा अविवेकिनः कामिनश्च ते अतः
BG 7.23
अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम्।
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि।।7.23।।
Sanskrit Commentary By Sri Shankaracharya
।7.23।। अन्तवत् विनाशि तु फलं तेषां तत् भवति अल्पमेधसां अल्पप्रज्ञानाम्। देवान्देवयजो यान्ति देवान् यजन्त इति देवयजः ते देवान् यान्ति मद्भक्ता यान्ति मामपि। एवं समाने अपि आयासे मामेव न प्रपद्यन्ते अनन्तफलाय अहो खलु कष्टं वर्तन्ते इत्यनुक्रोशं दर्शयति भगवान्।।किंनिमित्तं मामेव न प्रपद्यन्ते इत्युच्यते
English Translation By Swami Adidevananda
7.23 But limited is the fruit gained by these men of small understanding. The worshippers of the gods will go to the gods but My devotees will come to Me.
Now, someone may say; what can’t there be more than One Ishwara? Since Shankara himself rules out:
In BG 11.43 commentry, Adi Shankar rules out that possibility of two Gods and boldly declares that only Krishna is God.
न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव।।11.43।।
Sanskrit Commentary By Sri Shankaracharya
न त्वत्समः त्वत्तुल्यः अस्ति। न हि ईश्वरद्वयं संभवति? अनेकेश्वरत्वे व्यवहारानुपपत्तेः। त्वत्सम एव तावत् अन्यः न संभवति कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा? न विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः? हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः।।यतः एवम् –,
Regarding few Neo-Advaitins who have began claiming the Krishna was in Yoga with Shiva while delivering Gita Discourse, I want to quote the commentry the Adi Shankaracharya here about the word ‘Aatma-Yogat’.
श्री भगवानुवाच
मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितम आत्मयोगात्।
तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्।।11.47
English Translation By Swami Adidevananda
11.47 The Lord said By My grace, O Arjuna this Supreme Form, luminous, universal, infinite, primal, never seen before by anyone but you, has been revealed to you through My own free will.
Wonderful explanation dear Hari Bhakt.
Hari Bol Hari Bol.
Jai Sri Ram.
LikeLiked by 1 person
जय श्रीमन नारायण| हरि सर्वोत्तम
LikeLike
Dear Sir
Namah Narayanaya
I Have A Question that,,,Every Shivait When i Debate With Them,,,They Says That In Anciant Time We Got The Pashupati Murti,,,Not Vishnu,nor Bramha,,,So There Is proof That,,,Shiva Is Supreme…Dose it Correct ,,, Please give me answer sir,,,Hari om Tat Sat
LikeLike